Original

कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् ।कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥ ३ ॥

Segmented

कर्णम् च अपि अकरोत् क्रुद्धो रुधिर-उत्पीड-वाहिनम् कर्णो ऽपि विबभौ शूरः शरैः चित्रः असृज्-आप्लुतः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उत्पीड उत्पीड pos=n,comp=y
वाहिनम् वाहिन् pos=a,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विबभौ विभा pos=v,p=3,n=s,l=lit
शूरः शूर pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
चित्रः चित्र pos=a,g=m,c=1,n=s
असृज् असृज् pos=n,comp=y
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part