Original

एतत्कुरु महेष्वास राधेय यदि शक्यते ।अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥ २९ ॥

Segmented

एतत् कुरु महा-इष्वास राधेय यदि शक्यते अथ एनम् विमुखीकृत्य पश्चात् प्रहरणम् कुरु

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
राधेय राधेय pos=n,g=m,c=8,n=s
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विमुखीकृत्य विमुखीकृ pos=vi
पश्चात् पश्चात् pos=i
प्रहरणम् प्रहरण pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot