Original

शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥ २८ ॥

Segmented

शक्यम् त्वस्य धनुः छेत्तुम् ज्याम् च बाणैः समाहितैः अभीशवो हयाः च एव तथा उभौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
त्वस्य त्व pos=n,g=n,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छेत्तुम् छिद् pos=vi
ज्याम् ज्या pos=n,g=f,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
समाहितैः समाधा pos=va,g=m,c=3,n=p,f=part
अभीशवो अभीशु pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=1,n=d