Original

उपदिष्टा मया अस्य पितुः कवचधारणा ।तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः ॥ २७ ॥

Segmented

उपदिष्टा मया अस्य पितुः कवच-धारणा ताम् एष निखिलाम् वेत्ति ध्रुवम् परपुरंजयः

Analysis

Word Lemma Parse
उपदिष्टा उपदिश् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
कवच कवच pos=n,comp=y
धारणा धारणा pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
निखिलाम् निखिल pos=a,g=f,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s