Original

तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥ २६ ॥

Segmented

तम् आचार्यो ऽब्रवीत् कर्णम् शनकैः प्रहसन्न् इव अभेद्यम् अस्य कवचम् युवा च आशु-पराक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शनकैः शनकैस् pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभेद्यम् अभेद्य pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
pos=i
आशु आशु pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s