Original

तेजस्विनः कुमारस्य शराः परमदारुणाः ।क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥ २५ ॥

Segmented

तेजस्विनः कुमारस्य शराः परम-दारुणाः क्षिण्वन्ति हृदयम् मे ऽद्य घोराः पावक-तेजसः

Analysis

Word Lemma Parse
तेजस्विनः तेजस्विन् pos=a,g=m,c=6,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
शराः शर pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
दारुणाः दारुण pos=a,g=m,c=1,n=p
क्षिण्वन्ति क्षि pos=v,p=3,n=p,l=lat
हृदयम् हृदय pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
घोराः घोर pos=a,g=m,c=1,n=p
पावक पावक pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p