Original

अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः ।स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥ २४ ॥

Segmented

अथ कर्णः पुनः द्रोणम् आह आर्जुनि-शर-अर्दितः स्थातव्यम् इति तिष्ठामि पीड्यमानो ऽभिमन्युना

Analysis

Word Lemma Parse
अथ अथ pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
आर्जुनि आर्जुनि pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
ऽभिमन्युना अभिमन्यु pos=n,g=m,c=3,n=s