Original

अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः ।न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥ २३ ॥

Segmented

अस्यतो लघु-हस्तस्य दिशः सर्वा महा-इषुभिः न विशेषम् प्रपश्यामि रणे गाण्डीवधन्वनः

Analysis

Word Lemma Parse
अस्यतो अस् pos=va,g=m,c=6,n=s,f=part
लघु लघु pos=a,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
pos=i
विशेषम् विशेष pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s