Original

अति मा नन्दयत्येष सौभद्रो विचरन्रणे ।अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥ २२ ॥

Segmented

अति मा नन्दयति एष सौभद्रो विचरन् रणे अन्तरम् यस्य संरब्धा न पश्यन्ति महा-रथाः

Analysis

Word Lemma Parse
अति अति pos=i
मा मद् pos=n,g=,c=2,n=s
नन्दयति नन्दय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p