Original

आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः ।प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥ २१ ॥

Segmented

आरुजन्न् इव मे प्राणान् मोहयन् अपि सायकैः प्रहर्षयति मा भूयः सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
आरुजन्न् आरुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
प्रहर्षयति प्रहर्षय् pos=v,p=3,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s
भूयः भूयस् pos=i
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s