Original

धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ।संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥ २० ॥

Segmented

धनुः मण्डलम् एव अस्य रथ-मार्गेषु दृश्यते संदधानस्य विशिखाञ् शीघ्रम् च एव विमुञ्चतः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
विशिखाञ् विशिख pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
pos=i
एव एव pos=i
विमुञ्चतः विमुच् pos=va,g=m,c=6,n=s,f=part