Original

प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥ २ ॥

Segmented

प्रतिविव्याध राधेयः तावत् अथ तम् पुनः स तैः आचित-सर्व-अङ्गः बहु अशोभत भारत

Analysis

Word Lemma Parse
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
राधेयः राधेय pos=n,g=m,c=1,n=s
तावत् तावत् pos=a,g=m,c=3,n=p
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
आचित आचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s