Original

अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् ।शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥ १९ ॥

Segmented

अनु अस्य पितरम् हि अद्य चरतः सर्वतोदिशम् शीघ्र-ताम् नर-सिंहस्य पाण्डवेयस्य पश्यत

Analysis

Word Lemma Parse
अनु अनु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
हि हि pos=i
अद्य अद्य pos=i
चरतः चर् pos=va,g=m,c=6,n=s,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
शीघ्र शीघ्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot