Original

ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ।अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥ १८ ॥

Segmented

ततो द्रोणो महा-इष्वासः सर्वान् तान् प्रत्यभाषत अस्ति वो अस्य अन्तरम् कश्चित् कुमारस्य प्रपश्यति

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
अस्ति अस् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat