Original

अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा ।पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥ १७ ॥

Segmented

अथ अब्रवीत् तदा द्रोणम् कर्णो वैकर्तनो वृषा पुरा सर्वान् प्रमथ्नाति ब्रूहि अस्य वधम् आशु नः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वृषा वृषन् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रमथ्नाति प्रमथ् pos=v,p=3,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
आशु आशु pos=i
नः मद् pos=n,g=,c=2,n=p