Original

तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ।सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥ १६ ॥

Segmented

तम् सौबलः त्रिभिः विद्ध्वा दुर्योधनम् अथ अब्रवीत् सर्व एनम् प्रमथ्नीमः पुरा एकैकम् हिनस्ति नः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
प्रमथ्नीमः प्रमथ् pos=v,p=1,n=p,l=lat
पुरा पुरा pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p