Original

शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ।सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥ १५ ॥

Segmented

शत्रुंजयम् चन्द्रकेतुम् मेघवेगम् सुवर्चसम् सूर्यभासम् च पञ्च एतान् हत्वा विव्याध सौबलम्

Analysis

Word Lemma Parse
शत्रुंजयम् शत्रुंजय pos=n,g=m,c=2,n=s
चन्द्रकेतुम् चन्द्रकेतु pos=n,g=m,c=2,n=s
मेघवेगम् मेघवेग pos=n,g=m,c=2,n=s
सुवर्चसम् सुवर्चस् pos=n,g=m,c=2,n=s
सूर्यभासम् सूर्यभास् pos=n,g=m,c=2,n=s
pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सौबलम् सौबल pos=n,g=m,c=2,n=s