Original

तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी ।तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥ १४ ॥

Segmented

तस्य आर्जुनि ध्वजम् छित्त्वा उभौ च पार्ष्णिसारथी तम् विव्याध आयसैः षड्भिः सो ऽपक्रामद् रथ-अन्तरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
तम् तद् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
आयसैः आयस pos=a,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽपक्रामद् अपक्रम् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s