Original

तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥ १३ ॥

Segmented

तस्य आर्जुनि ध्वजम् छित्त्वा शल्यम् त्रिभिः अताडयत् तम् शल्यो नवभिः बाणैः गार्ध्र-पत्रैः अताडयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
गार्ध्र गार्ध्र pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan