Original

एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥ १२ ॥

Segmented

एतावद् उक्त्वा वचनम् कर्मार-परिमार्जितम् नाराचम् विससर्ज अस्मै तम् द्रौणि त्रिभिः आच्छिनत्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
कर्मार कर्मार pos=n,comp=y
परिमार्जितम् परिमार्जय् pos=va,g=n,c=2,n=s,f=part
नाराचम् नाराच pos=n,g=m,c=2,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan