Original

पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥ ११ ॥

Segmented

पिता ते आहवम् त्यक्त्वा गतः कापुरुषो यथा दिष्ट्या त्वम् अपि जानीषे योद्धुम् न तु अद्य मोक्ष्यसे

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आहवम् आहव pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
कापुरुषो कापुरुष pos=n,g=m,c=1,n=s
यथा यथा pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
योद्धुम् युध् pos=vi
pos=i
तु तु pos=i
अद्य अद्य pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt