Original

ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥ १० ॥

Segmented

ततो दौःशासनिम् कार्ष्णिः विद्ध्वा सप्तभिः आशुगैः संरम्भाद् रक्त-नयनः वाक्यम् उच्चैः अथ अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दौःशासनिम् दौःशासनि pos=n,g=m,c=2,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
रक्त रक्त pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उच्चैः उच्चैस् pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan