Original

संजय उवाच ।स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥ १ ॥

Segmented

संजय उवाच स कर्णम् कर्णिना कर्णे पुनः विव्याध फाल्गुनिः शरैः पञ्चाशता च एनम् अविध्यत् कोपयन् भृशम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
फाल्गुनिः फाल्गुनि pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
कोपयन् कोपय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i