Original

रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ ९ ॥

Segmented

रुक्म-पुङ्खैः महा-वेगैः आ कर्ण-सम-चोदितैः अविध्यद् दशभिः बाणैः अश्वत्थामानम् आर्जुनिः

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
pos=i
कर्ण कर्ण pos=n,comp=y
सम सम pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s