Original

तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् ।व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥ ७ ॥

Segmented

तान् तु सर्वान् महा-इष्वासान् सर्व-विद्यासु निष्ठितान् व्यष्टम्भयद् रणे बाणैः सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
निष्ठितान् निष्ठा pos=va,g=m,c=2,n=p,f=part
व्यष्टम्भयद् विष्टम्भय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s