Original

सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः ।तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ ६ ॥

Segmented

सौभद्रम् इतरे वीरम् अभ्यवर्षञ् शर-अम्बुभिः ताल-मात्राणि चापानि विकर्षन्तो महा-रथाः

Analysis

Word Lemma Parse
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
इतरे इतर pos=n,g=m,c=1,n=p
वीरम् वीर pos=n,g=m,c=2,n=s
अभ्यवर्षञ् अभिवृष् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
ताल ताल pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p