Original

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ।सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ ५ ॥

Segmented

दृष्ट्वा तु सैन्धवे भारम् अतिमात्रम् समाहितम् सैन्यम् तव महा-राज युधिष्ठिरम् उपाद्रवत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
भारम् भार pos=n,g=m,c=2,n=s
अतिमात्रम् अतिमात्र pos=a,g=m,c=2,n=s
समाहितम् समाधा pos=va,g=m,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan