Original

तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः ।कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ ४ ॥

Segmented

तम् तु द्रोणः कृपः कर्णो द्रौणि च स बृहद्बलः कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan