Original

संजय उवाच ।अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः ।अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः ॥ ३ ॥

Segmented

संजय उवाच अभिमन्युः प्रविश्य एव तावकान् निशितैः शरैः अकरोद् विमुखान् सर्वान् पार्थिवान् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
तावकान् तावक pos=a,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
विमुखान् विमुख pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s