Original

तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे ।विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः ॥ २४ ॥

Segmented

तथा बृहद्बलम् हत्वा सौभद्रो व्यचरद् रणे विष्टम्भय् महा-इष्वासान् योधान् ते शर-अम्बुभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
विष्टम्भय् विष्टम्भय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
शर शर pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p