Original

बभञ्ज च सहस्राणि दश राजन्महात्मनाम् ।सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् ॥ २३ ॥

Segmented

बभञ्ज च सहस्राणि दश राजन् महात्मनाम् सृजताम् अशिवा वाचः खड्ग-कार्मुक-धारिन्

Analysis

Word Lemma Parse
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सृजताम् सृज् pos=va,g=m,c=6,n=p,f=part
अशिवा अशिव pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
खड्ग खड्ग pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=6,n=p