Original

अथ कोसलराजस्तु विरथः खड्गचर्मधृत् ।इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ २१ ॥

Segmented

अथ कोसल-राजः तु विरथः खड्ग-चर्म-धृत् इयेष फाल्गुनेः कायतः शिरः हर्तुम् स कुण्डलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
कोसल कोसल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
विरथः विरथ pos=a,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
धृत् धृत् pos=a,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
फाल्गुनेः फाल्गुनि pos=n,g=m,c=6,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
हर्तुम् हृ pos=vi
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s