Original

तं कोसलानामधिपः कर्णिनाताडयद्धृदि ।स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥ २० ॥

Segmented

तम् कोसलानाम् अधिपः कर्णिना अताडयत् हृदि स तस्य अश्वान् ध्वजम् चापम् सूतम् च अपातयत् क्षितौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कोसलानाम् कोसल pos=n,g=m,c=6,n=p
अधिपः अधिप pos=n,g=m,c=1,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
हृदि हृद् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s