Original

आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः ।प्लवमानमिवाकाशे के शूराः समवारयन् ॥ २ ॥

Segmented

आजानेयैः सु बलिभिः युक्तम् अश्वेभिः त्रि-हायनैः प्लवमानम् इव आकाशे के शूराः समवारयन्

Analysis

Word Lemma Parse
आजानेयैः आजानेय pos=n,g=m,c=3,n=p
सु सु pos=i
बलिभिः बलिन् pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
त्रि त्रि pos=n,comp=y
हायनैः हायन pos=n,g=m,c=3,n=p
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समवारयन् संवारय् pos=v,p=3,n=p,l=lan