Original

तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः ।तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ १९ ॥

Segmented

तान् तु प्रत्यवधीत् सर्वान् दशभिः दशभिः शरैः तैः अर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
प्रत्यवधीत् प्रतिवध् pos=v,p=3,n=s,l=lun
सर्वान् सर्व pos=n,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अर्द्यमानः अर्दय् pos=va,g=m,c=1,n=s,f=part
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p