Original

कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश ।बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥ १८ ॥

Segmented

कर्णो द्वाविंशतिम् भल्लान् कृतवर्मा चतुर्दश बृहद्बलः तु पञ्चाशत् कृपः शारद्वतो दश

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्वाविंशतिम् द्वाविंशति pos=n,g=f,c=2,n=s
भल्लान् भल्ल pos=n,g=m,c=2,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
तु तु pos=i
पञ्चाशत् पञ्चाशत् pos=n,g=f,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s