Original

तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् ।अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे ॥ १७ ॥

Segmented

तस्मिन् द्रोणो बाण-शतम् पुत्र-गृद्धी न्यपातयत् अश्वत्थामा तथा अष्टौ च परीप्सन् पितरम् रणे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s