Original

स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः ।प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ १६ ॥

Segmented

स तु द्रौणिम् त्रिसप्तत्या हेम-पुङ्खैः अजिह्मगैः प्रत्यविध्यत् महा-तेजाः बलवान् अपकारिणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपकारिणम् अपकारिन् pos=a,g=m,c=2,n=s