Original

षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः ।उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥ १५ ॥

Segmented

षष्ट्या शराणाम् तम् द्रौणि तिग्म-धारा सु तेजनैः उग्रैः न अकम्पयत् विद्ध्वा मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
धारा धारा pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
विद्ध्वा व्यध् pos=vi
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s