Original

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष ।पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ १४ ॥

Segmented

स तु बाणैः शितैः तूर्णम् प्रत्यविध्यत मारिष पश्यताम् धार्तराष्ट्राणाम् अश्वत्थामानम् आर्जुनिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
तूर्णम् तूर्णम् pos=i
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
मारिष मारिष pos=n,g=m,c=8,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s