Original

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ।वरं वरममित्राणामारुजन्तमभीतवत् ॥ १३ ॥

Segmented

तम् द्रौणिः पञ्चविंशत्या क्षुद्रकाणाम् समर्पयत् वरम् वरम् अमित्राणाम् आरुजन्तम् अभीत-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
वरम् वर pos=a,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
आरुजन्तम् आरुज् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i