Original

पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ११ ॥

Segmented

पातयित्वा कृपस्य अश्वान् तथा उभौ पार्ष्णिसारथी अथ एनम् दशभिः बाणैः प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
पातयित्वा पातय् pos=vi
कृपस्य कृप pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s