Original

स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ १० ॥

Segmented

स कर्णम् कर्णिना कर्णे पीतेन निशितेन च फाल्गुनिः द्विषताम् मध्ये विव्याध परम-इष्वा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
फाल्गुनिः फाल्गुनि pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s