Original

धृतराष्ट्र उवाच ।तथा प्रविष्टं तरुणं सौभद्रमपराजितम् ।कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा प्रविष्टम् तरुणम् सौभद्रम् अपराजितम् कुल-अनुरूपम् कुर्वाणम् संग्रामेषु अपलायिनम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
तरुणम् तरुण pos=a,g=m,c=2,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s