Original

महाग्राहगृहीतेव वातवेगभयार्दिता ।समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥ ८ ॥

Segmented

महा-ग्राह-गृहीता इव वात-वेग-भय-अर्दिता समकम्पत सा सेना विभ्रष्टा नौः इव अर्णवे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ग्राह ग्राह pos=n,comp=y
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
वात वात pos=n,comp=y
वेग वेग pos=n,comp=y
भय भय pos=n,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
विभ्रष्टा विभ्रंश् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s