Original

ये केचन गतास्तस्य समीपमपलायिनः ।न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥ ७ ॥

Segmented

ये केचन गताः तस्य समीपम् अपलायिनः न ते प्रतिन्यवर्तन्त समुद्राद् इव सिन्धवः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अपलायिनः अपलायिन् pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतिन्यवर्तन्त प्रतिनिवृत् pos=v,p=3,n=p,l=lan
समुद्राद् समुद्र pos=n,g=m,c=5,n=s
इव इव pos=i
सिन्धवः सिन्धु pos=n,g=m,c=1,n=p