Original

क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् ।जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ॥ ६ ॥

Segmented

क्षत्रियाणाम् अनीकानि प्रद्रुतानि अभिधाव् जग्रास तिमिः आसाद्य क्षुद्र-मत्स्यान् इव अर्णवे

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रद्रुतानि प्रद्रु pos=va,g=n,c=2,n=p,f=part
अभिधाव् अभिधाव् pos=va,g=m,c=6,n=p,f=part
जग्रास ग्रस् pos=v,p=3,n=s,l=lit
तिमिः तिमि pos=n,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
क्षुद्र क्षुद्र pos=a,comp=y
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s