Original

अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः ।स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥ ५ ॥

Segmented

अहम् पूर्वम् अहम् पूर्वम् इति क्षत्रिय-पुंगवाः स्पर्धमानाः समाजग्मुः जिघांसन्तो अर्जुन-आत्मजम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
इति इति pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
स्पर्धमानाः स्पृध् pos=va,g=m,c=1,n=p,f=part
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s