Original

सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः ।प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥ ४ ॥

Segmented

सत्यश्रवसि च आक्षिप्ते त्वरमाणा महा-रथाः प्रगृह्य विपुलम् शस्त्रम् अभिमन्युम् उपाद्रवन्

Analysis

Word Lemma Parse
सत्यश्रवसि सत्यश्रवस् pos=n,g=m,c=7,n=s
pos=i
आक्षिप्ते आक्षिप् pos=va,g=m,c=7,n=s,f=part
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan