Original

तयोः क्षणमिवापूर्णः संग्रामः समपद्यत ।अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ॥ ३० ॥

Segmented

तयोः क्षणम् इव आपूर्णः संग्रामः समपद्यत अथ अभवत् ते विमुखः पुत्रः शर-शत-अर्दितः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
क्षणम् क्षण pos=n,g=m,c=2,n=s
इव इव pos=i
आपूर्णः आप्￞ pos=va,g=m,c=1,n=s,f=part
संग्रामः संग्राम pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
विमुखः विमुख pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शत शत pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part